Considerations To Know About bhairav kavach

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं



सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥





पाणी कपाली मे पातु मुण्डमालाधरो हृदम्

ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು

तस्य more info पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः ।

पातु मां बटुको देवो भैरवः सर्वकर्मसु





अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page